Declension table of ?vyājamaya

Deva

NeuterSingularDualPlural
Nominativevyājamayam vyājamaye vyājamayāni
Vocativevyājamaya vyājamaye vyājamayāni
Accusativevyājamayam vyājamaye vyājamayāni
Instrumentalvyājamayena vyājamayābhyām vyājamayaiḥ
Dativevyājamayāya vyājamayābhyām vyājamayebhyaḥ
Ablativevyājamayāt vyājamayābhyām vyājamayebhyaḥ
Genitivevyājamayasya vyājamayayoḥ vyājamayānām
Locativevyājamaye vyājamayayoḥ vyājamayeṣu

Compound vyājamaya -

Adverb -vyājamayam -vyājamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria