Declension table of ?vyājamaya

Deva

MasculineSingularDualPlural
Nominativevyājamayaḥ vyājamayau vyājamayāḥ
Vocativevyājamaya vyājamayau vyājamayāḥ
Accusativevyājamayam vyājamayau vyājamayān
Instrumentalvyājamayena vyājamayābhyām vyājamayaiḥ vyājamayebhiḥ
Dativevyājamayāya vyājamayābhyām vyājamayebhyaḥ
Ablativevyājamayāt vyājamayābhyām vyājamayebhyaḥ
Genitivevyājamayasya vyājamayayoḥ vyājamayānām
Locativevyājamaye vyājamayayoḥ vyājamayeṣu

Compound vyājamaya -

Adverb -vyājamayam -vyājamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria