Declension table of ?vyājahaṃsāvalī

Deva

FeminineSingularDualPlural
Nominativevyājahaṃsāvalī vyājahaṃsāvalyau vyājahaṃsāvalyaḥ
Vocativevyājahaṃsāvali vyājahaṃsāvalyau vyājahaṃsāvalyaḥ
Accusativevyājahaṃsāvalīm vyājahaṃsāvalyau vyājahaṃsāvalīḥ
Instrumentalvyājahaṃsāvalyā vyājahaṃsāvalībhyām vyājahaṃsāvalībhiḥ
Dativevyājahaṃsāvalyai vyājahaṃsāvalībhyām vyājahaṃsāvalībhyaḥ
Ablativevyājahaṃsāvalyāḥ vyājahaṃsāvalībhyām vyājahaṃsāvalībhyaḥ
Genitivevyājahaṃsāvalyāḥ vyājahaṃsāvalyoḥ vyājahaṃsāvalīnām
Locativevyājahaṃsāvalyām vyājahaṃsāvalyoḥ vyājahaṃsāvalīṣu

Compound vyājahaṃsāvali - vyājahaṃsāvalī -

Adverb -vyājahaṃsāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria