Declension table of ?vyāhatatva

Deva

NeuterSingularDualPlural
Nominativevyāhatatvam vyāhatatve vyāhatatvāni
Vocativevyāhatatva vyāhatatve vyāhatatvāni
Accusativevyāhatatvam vyāhatatve vyāhatatvāni
Instrumentalvyāhatatvena vyāhatatvābhyām vyāhatatvaiḥ
Dativevyāhatatvāya vyāhatatvābhyām vyāhatatvebhyaḥ
Ablativevyāhatatvāt vyāhatatvābhyām vyāhatatvebhyaḥ
Genitivevyāhatatvasya vyāhatatvayoḥ vyāhatatvānām
Locativevyāhatatve vyāhatatvayoḥ vyāhatatveṣu

Compound vyāhatatva -

Adverb -vyāhatatvam -vyāhatatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria