Declension table of ?vyāhatā

Deva

FeminineSingularDualPlural
Nominativevyāhatā vyāhate vyāhatāḥ
Vocativevyāhate vyāhate vyāhatāḥ
Accusativevyāhatām vyāhate vyāhatāḥ
Instrumentalvyāhatayā vyāhatābhyām vyāhatābhiḥ
Dativevyāhatāyai vyāhatābhyām vyāhatābhyaḥ
Ablativevyāhatāyāḥ vyāhatābhyām vyāhatābhyaḥ
Genitivevyāhatāyāḥ vyāhatayoḥ vyāhatānām
Locativevyāhatāyām vyāhatayoḥ vyāhatāsu

Adverb -vyāhatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria