Declension table of ?vyāhata

Deva

NeuterSingularDualPlural
Nominativevyāhatam vyāhate vyāhatāni
Vocativevyāhata vyāhate vyāhatāni
Accusativevyāhatam vyāhate vyāhatāni
Instrumentalvyāhatena vyāhatābhyām vyāhataiḥ
Dativevyāhatāya vyāhatābhyām vyāhatebhyaḥ
Ablativevyāhatāt vyāhatābhyām vyāhatebhyaḥ
Genitivevyāhatasya vyāhatayoḥ vyāhatānām
Locativevyāhate vyāhatayoḥ vyāhateṣu

Compound vyāhata -

Adverb -vyāhatam -vyāhatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria