Declension table of ?vyāhata

Deva

MasculineSingularDualPlural
Nominativevyāhataḥ vyāhatau vyāhatāḥ
Vocativevyāhata vyāhatau vyāhatāḥ
Accusativevyāhatam vyāhatau vyāhatān
Instrumentalvyāhatena vyāhatābhyām vyāhataiḥ vyāhatebhiḥ
Dativevyāhatāya vyāhatābhyām vyāhatebhyaḥ
Ablativevyāhatāt vyāhatābhyām vyāhatebhyaḥ
Genitivevyāhatasya vyāhatayoḥ vyāhatānām
Locativevyāhate vyāhatayoḥ vyāhateṣu

Compound vyāhata -

Adverb -vyāhatam -vyāhatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria