Declension table of ?vyāhantavya

Deva

MasculineSingularDualPlural
Nominativevyāhantavyaḥ vyāhantavyau vyāhantavyāḥ
Vocativevyāhantavya vyāhantavyau vyāhantavyāḥ
Accusativevyāhantavyam vyāhantavyau vyāhantavyān
Instrumentalvyāhantavyena vyāhantavyābhyām vyāhantavyaiḥ vyāhantavyebhiḥ
Dativevyāhantavyāya vyāhantavyābhyām vyāhantavyebhyaḥ
Ablativevyāhantavyāt vyāhantavyābhyām vyāhantavyebhyaḥ
Genitivevyāhantavyasya vyāhantavyayoḥ vyāhantavyānām
Locativevyāhantavye vyāhantavyayoḥ vyāhantavyeṣu

Compound vyāhantavya -

Adverb -vyāhantavyam -vyāhantavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria