Declension table of ?vyāhanasya

Deva

MasculineSingularDualPlural
Nominativevyāhanasyaḥ vyāhanasyau vyāhanasyāḥ
Vocativevyāhanasya vyāhanasyau vyāhanasyāḥ
Accusativevyāhanasyam vyāhanasyau vyāhanasyān
Instrumentalvyāhanasyena vyāhanasyābhyām vyāhanasyaiḥ vyāhanasyebhiḥ
Dativevyāhanasyāya vyāhanasyābhyām vyāhanasyebhyaḥ
Ablativevyāhanasyāt vyāhanasyābhyām vyāhanasyebhyaḥ
Genitivevyāhanasyasya vyāhanasyayoḥ vyāhanasyānām
Locativevyāhanasye vyāhanasyayoḥ vyāhanasyeṣu

Compound vyāhanasya -

Adverb -vyāhanasyam -vyāhanasyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria