Declension table of ?vyāhāva

Deva

MasculineSingularDualPlural
Nominativevyāhāvaḥ vyāhāvau vyāhāvāḥ
Vocativevyāhāva vyāhāvau vyāhāvāḥ
Accusativevyāhāvam vyāhāvau vyāhāvān
Instrumentalvyāhāvena vyāhāvābhyām vyāhāvaiḥ vyāhāvebhiḥ
Dativevyāhāvāya vyāhāvābhyām vyāhāvebhyaḥ
Ablativevyāhāvāt vyāhāvābhyām vyāhāvebhyaḥ
Genitivevyāhāvasya vyāhāvayoḥ vyāhāvānām
Locativevyāhāve vyāhāvayoḥ vyāhāveṣu

Compound vyāhāva -

Adverb -vyāhāvam -vyāhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria