Declension table of ?vyāhāramayī

Deva

FeminineSingularDualPlural
Nominativevyāhāramayī vyāhāramayyau vyāhāramayyaḥ
Vocativevyāhāramayi vyāhāramayyau vyāhāramayyaḥ
Accusativevyāhāramayīm vyāhāramayyau vyāhāramayīḥ
Instrumentalvyāhāramayyā vyāhāramayībhyām vyāhāramayībhiḥ
Dativevyāhāramayyai vyāhāramayībhyām vyāhāramayībhyaḥ
Ablativevyāhāramayyāḥ vyāhāramayībhyām vyāhāramayībhyaḥ
Genitivevyāhāramayyāḥ vyāhāramayyoḥ vyāhāramayīṇām
Locativevyāhāramayyām vyāhāramayyoḥ vyāhāramayīṣu

Compound vyāhāramayi - vyāhāramayī -

Adverb -vyāhāramayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria