Declension table of ?vyāhāramaya

Deva

MasculineSingularDualPlural
Nominativevyāhāramayaḥ vyāhāramayau vyāhāramayāḥ
Vocativevyāhāramaya vyāhāramayau vyāhāramayāḥ
Accusativevyāhāramayam vyāhāramayau vyāhāramayān
Instrumentalvyāhāramayeṇa vyāhāramayābhyām vyāhāramayaiḥ vyāhāramayebhiḥ
Dativevyāhāramayāya vyāhāramayābhyām vyāhāramayebhyaḥ
Ablativevyāhāramayāt vyāhāramayābhyām vyāhāramayebhyaḥ
Genitivevyāhāramayasya vyāhāramayayoḥ vyāhāramayāṇām
Locativevyāhāramaye vyāhāramayayoḥ vyāhāramayeṣu

Compound vyāhāramaya -

Adverb -vyāhāramayam -vyāhāramayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria