Declension table of ?vyāhṛtipūrvakā

Deva

FeminineSingularDualPlural
Nominativevyāhṛtipūrvakā vyāhṛtipūrvake vyāhṛtipūrvakāḥ
Vocativevyāhṛtipūrvake vyāhṛtipūrvake vyāhṛtipūrvakāḥ
Accusativevyāhṛtipūrvakām vyāhṛtipūrvake vyāhṛtipūrvakāḥ
Instrumentalvyāhṛtipūrvakayā vyāhṛtipūrvakābhyām vyāhṛtipūrvakābhiḥ
Dativevyāhṛtipūrvakāyai vyāhṛtipūrvakābhyām vyāhṛtipūrvakābhyaḥ
Ablativevyāhṛtipūrvakāyāḥ vyāhṛtipūrvakābhyām vyāhṛtipūrvakābhyaḥ
Genitivevyāhṛtipūrvakāyāḥ vyāhṛtipūrvakayoḥ vyāhṛtipūrvakāṇām
Locativevyāhṛtipūrvakāyām vyāhṛtipūrvakayoḥ vyāhṛtipūrvakāsu

Adverb -vyāhṛtipūrvakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria