Declension table of ?vyāhṛtipūrvaka

Deva

NeuterSingularDualPlural
Nominativevyāhṛtipūrvakam vyāhṛtipūrvake vyāhṛtipūrvakāṇi
Vocativevyāhṛtipūrvaka vyāhṛtipūrvake vyāhṛtipūrvakāṇi
Accusativevyāhṛtipūrvakam vyāhṛtipūrvake vyāhṛtipūrvakāṇi
Instrumentalvyāhṛtipūrvakeṇa vyāhṛtipūrvakābhyām vyāhṛtipūrvakaiḥ
Dativevyāhṛtipūrvakāya vyāhṛtipūrvakābhyām vyāhṛtipūrvakebhyaḥ
Ablativevyāhṛtipūrvakāt vyāhṛtipūrvakābhyām vyāhṛtipūrvakebhyaḥ
Genitivevyāhṛtipūrvakasya vyāhṛtipūrvakayoḥ vyāhṛtipūrvakāṇām
Locativevyāhṛtipūrvake vyāhṛtipūrvakayoḥ vyāhṛtipūrvakeṣu

Compound vyāhṛtipūrvaka -

Adverb -vyāhṛtipūrvakam -vyāhṛtipūrvakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria