Declension table of ?vyāghūrṇitā

Deva

FeminineSingularDualPlural
Nominativevyāghūrṇitā vyāghūrṇite vyāghūrṇitāḥ
Vocativevyāghūrṇite vyāghūrṇite vyāghūrṇitāḥ
Accusativevyāghūrṇitām vyāghūrṇite vyāghūrṇitāḥ
Instrumentalvyāghūrṇitayā vyāghūrṇitābhyām vyāghūrṇitābhiḥ
Dativevyāghūrṇitāyai vyāghūrṇitābhyām vyāghūrṇitābhyaḥ
Ablativevyāghūrṇitāyāḥ vyāghūrṇitābhyām vyāghūrṇitābhyaḥ
Genitivevyāghūrṇitāyāḥ vyāghūrṇitayoḥ vyāghūrṇitānām
Locativevyāghūrṇitāyām vyāghūrṇitayoḥ vyāghūrṇitāsu

Adverb -vyāghūrṇitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria