Declension table of ?vyāghūrṇita

Deva

NeuterSingularDualPlural
Nominativevyāghūrṇitam vyāghūrṇite vyāghūrṇitāni
Vocativevyāghūrṇita vyāghūrṇite vyāghūrṇitāni
Accusativevyāghūrṇitam vyāghūrṇite vyāghūrṇitāni
Instrumentalvyāghūrṇitena vyāghūrṇitābhyām vyāghūrṇitaiḥ
Dativevyāghūrṇitāya vyāghūrṇitābhyām vyāghūrṇitebhyaḥ
Ablativevyāghūrṇitāt vyāghūrṇitābhyām vyāghūrṇitebhyaḥ
Genitivevyāghūrṇitasya vyāghūrṇitayoḥ vyāghūrṇitānām
Locativevyāghūrṇite vyāghūrṇitayoḥ vyāghūrṇiteṣu

Compound vyāghūrṇita -

Adverb -vyāghūrṇitam -vyāghūrṇitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria