Declension table of ?vyāghuṭana

Deva

NeuterSingularDualPlural
Nominativevyāghuṭanam vyāghuṭane vyāghuṭanāni
Vocativevyāghuṭana vyāghuṭane vyāghuṭanāni
Accusativevyāghuṭanam vyāghuṭane vyāghuṭanāni
Instrumentalvyāghuṭanena vyāghuṭanābhyām vyāghuṭanaiḥ
Dativevyāghuṭanāya vyāghuṭanābhyām vyāghuṭanebhyaḥ
Ablativevyāghuṭanāt vyāghuṭanābhyām vyāghuṭanebhyaḥ
Genitivevyāghuṭanasya vyāghuṭanayoḥ vyāghuṭanānām
Locativevyāghuṭane vyāghuṭanayoḥ vyāghuṭaneṣu

Compound vyāghuṭana -

Adverb -vyāghuṭanam -vyāghuṭanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria