Declension table of ?vyāghuṣṭa

Deva

NeuterSingularDualPlural
Nominativevyāghuṣṭam vyāghuṣṭe vyāghuṣṭāni
Vocativevyāghuṣṭa vyāghuṣṭe vyāghuṣṭāni
Accusativevyāghuṣṭam vyāghuṣṭe vyāghuṣṭāni
Instrumentalvyāghuṣṭena vyāghuṣṭābhyām vyāghuṣṭaiḥ
Dativevyāghuṣṭāya vyāghuṣṭābhyām vyāghuṣṭebhyaḥ
Ablativevyāghuṣṭāt vyāghuṣṭābhyām vyāghuṣṭebhyaḥ
Genitivevyāghuṣṭasya vyāghuṣṭayoḥ vyāghuṣṭānām
Locativevyāghuṣṭe vyāghuṣṭayoḥ vyāghuṣṭeṣu

Compound vyāghuṣṭa -

Adverb -vyāghuṣṭam -vyāghuṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria