Declension table of ?vyāghraśvan

Deva

MasculineSingularDualPlural
Nominativevyāghraśvā vyāghraśvānau vyāghraśvānaḥ
Vocativevyāghraśvan vyāghraśvānau vyāghraśvānaḥ
Accusativevyāghraśvānam vyāghraśvānau vyāghraśunaḥ
Instrumentalvyāghraśunā vyāghraśvabhyām vyāghraśvabhiḥ
Dativevyāghraśune vyāghraśvabhyām vyāghraśvabhyaḥ
Ablativevyāghraśunaḥ vyāghraśvabhyām vyāghraśvabhyaḥ
Genitivevyāghraśunaḥ vyāghraśunoḥ vyāghraśunām
Locativevyāghraśuni vyāghraśunoḥ vyāghraśvasu

Compound vyāghraśva -

Adverb -vyāghraśvānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria