Declension table of ?vyāghratva

Deva

NeuterSingularDualPlural
Nominativevyāghratvam vyāghratve vyāghratvāni
Vocativevyāghratva vyāghratve vyāghratvāni
Accusativevyāghratvam vyāghratve vyāghratvāni
Instrumentalvyāghratvena vyāghratvābhyām vyāghratvaiḥ
Dativevyāghratvāya vyāghratvābhyām vyāghratvebhyaḥ
Ablativevyāghratvāt vyāghratvābhyām vyāghratvebhyaḥ
Genitivevyāghratvasya vyāghratvayoḥ vyāghratvānām
Locativevyāghratve vyāghratvayoḥ vyāghratveṣu

Compound vyāghratva -

Adverb -vyāghratvam -vyāghratvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria