Declension table of ?vyāghrasevaka

Deva

MasculineSingularDualPlural
Nominativevyāghrasevakaḥ vyāghrasevakau vyāghrasevakāḥ
Vocativevyāghrasevaka vyāghrasevakau vyāghrasevakāḥ
Accusativevyāghrasevakam vyāghrasevakau vyāghrasevakān
Instrumentalvyāghrasevakena vyāghrasevakābhyām vyāghrasevakaiḥ vyāghrasevakebhiḥ
Dativevyāghrasevakāya vyāghrasevakābhyām vyāghrasevakebhyaḥ
Ablativevyāghrasevakāt vyāghrasevakābhyām vyāghrasevakebhyaḥ
Genitivevyāghrasevakasya vyāghrasevakayoḥ vyāghrasevakānām
Locativevyāghrasevake vyāghrasevakayoḥ vyāghrasevakeṣu

Compound vyāghrasevaka -

Adverb -vyāghrasevakam -vyāghrasevakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria