Declension table of ?vyāghrasena

Deva

MasculineSingularDualPlural
Nominativevyāghrasenaḥ vyāghrasenau vyāghrasenāḥ
Vocativevyāghrasena vyāghrasenau vyāghrasenāḥ
Accusativevyāghrasenam vyāghrasenau vyāghrasenān
Instrumentalvyāghrasenena vyāghrasenābhyām vyāghrasenaiḥ vyāghrasenebhiḥ
Dativevyāghrasenāya vyāghrasenābhyām vyāghrasenebhyaḥ
Ablativevyāghrasenāt vyāghrasenābhyām vyāghrasenebhyaḥ
Genitivevyāghrasenasya vyāghrasenayoḥ vyāghrasenānām
Locativevyāghrasene vyāghrasenayoḥ vyāghraseneṣu

Compound vyāghrasena -

Adverb -vyāghrasenam -vyāghrasenāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria