Declension table of ?vyāghrapucchaka

Deva

MasculineSingularDualPlural
Nominativevyāghrapucchakaḥ vyāghrapucchakau vyāghrapucchakāḥ
Vocativevyāghrapucchaka vyāghrapucchakau vyāghrapucchakāḥ
Accusativevyāghrapucchakam vyāghrapucchakau vyāghrapucchakān
Instrumentalvyāghrapucchakena vyāghrapucchakābhyām vyāghrapucchakaiḥ vyāghrapucchakebhiḥ
Dativevyāghrapucchakāya vyāghrapucchakābhyām vyāghrapucchakebhyaḥ
Ablativevyāghrapucchakāt vyāghrapucchakābhyām vyāghrapucchakebhyaḥ
Genitivevyāghrapucchakasya vyāghrapucchakayoḥ vyāghrapucchakānām
Locativevyāghrapucchake vyāghrapucchakayoḥ vyāghrapucchakeṣu

Compound vyāghrapucchaka -

Adverb -vyāghrapucchakam -vyāghrapucchakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria