Declension table of ?vyāghrapuṣpi

Deva

MasculineSingularDualPlural
Nominativevyāghrapuṣpiḥ vyāghrapuṣpī vyāghrapuṣpayaḥ
Vocativevyāghrapuṣpe vyāghrapuṣpī vyāghrapuṣpayaḥ
Accusativevyāghrapuṣpim vyāghrapuṣpī vyāghrapuṣpīn
Instrumentalvyāghrapuṣpiṇā vyāghrapuṣpibhyām vyāghrapuṣpibhiḥ
Dativevyāghrapuṣpaye vyāghrapuṣpibhyām vyāghrapuṣpibhyaḥ
Ablativevyāghrapuṣpeḥ vyāghrapuṣpibhyām vyāghrapuṣpibhyaḥ
Genitivevyāghrapuṣpeḥ vyāghrapuṣpyoḥ vyāghrapuṣpīṇām
Locativevyāghrapuṣpau vyāghrapuṣpyoḥ vyāghrapuṣpiṣu

Compound vyāghrapuṣpi -

Adverb -vyāghrapuṣpi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria