Declension table of ?vyāghrapatsmṛti

Deva

FeminineSingularDualPlural
Nominativevyāghrapatsmṛtiḥ vyāghrapatsmṛtī vyāghrapatsmṛtayaḥ
Vocativevyāghrapatsmṛte vyāghrapatsmṛtī vyāghrapatsmṛtayaḥ
Accusativevyāghrapatsmṛtim vyāghrapatsmṛtī vyāghrapatsmṛtīḥ
Instrumentalvyāghrapatsmṛtyā vyāghrapatsmṛtibhyām vyāghrapatsmṛtibhiḥ
Dativevyāghrapatsmṛtyai vyāghrapatsmṛtaye vyāghrapatsmṛtibhyām vyāghrapatsmṛtibhyaḥ
Ablativevyāghrapatsmṛtyāḥ vyāghrapatsmṛteḥ vyāghrapatsmṛtibhyām vyāghrapatsmṛtibhyaḥ
Genitivevyāghrapatsmṛtyāḥ vyāghrapatsmṛteḥ vyāghrapatsmṛtyoḥ vyāghrapatsmṛtīnām
Locativevyāghrapatsmṛtyām vyāghrapatsmṛtau vyāghrapatsmṛtyoḥ vyāghrapatsmṛtiṣu

Compound vyāghrapatsmṛti -

Adverb -vyāghrapatsmṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria