Declension table of vyāghrapāda

Deva

MasculineSingularDualPlural
Nominativevyāghrapādaḥ vyāghrapādau vyāghrapādāḥ
Vocativevyāghrapāda vyāghrapādau vyāghrapādāḥ
Accusativevyāghrapādam vyāghrapādau vyāghrapādān
Instrumentalvyāghrapādena vyāghrapādābhyām vyāghrapādaiḥ vyāghrapādebhiḥ
Dativevyāghrapādāya vyāghrapādābhyām vyāghrapādebhyaḥ
Ablativevyāghrapādāt vyāghrapādābhyām vyāghrapādebhyaḥ
Genitivevyāghrapādasya vyāghrapādayoḥ vyāghrapādānām
Locativevyāghrapāde vyāghrapādayoḥ vyāghrapādeṣu

Compound vyāghrapāda -

Adverb -vyāghrapādam -vyāghrapādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria