Declension table of ?vyāghranakhaka

Deva

NeuterSingularDualPlural
Nominativevyāghranakhakam vyāghranakhake vyāghranakhakāni
Vocativevyāghranakhaka vyāghranakhake vyāghranakhakāni
Accusativevyāghranakhakam vyāghranakhake vyāghranakhakāni
Instrumentalvyāghranakhakena vyāghranakhakābhyām vyāghranakhakaiḥ
Dativevyāghranakhakāya vyāghranakhakābhyām vyāghranakhakebhyaḥ
Ablativevyāghranakhakāt vyāghranakhakābhyām vyāghranakhakebhyaḥ
Genitivevyāghranakhakasya vyāghranakhakayoḥ vyāghranakhakānām
Locativevyāghranakhake vyāghranakhakayoḥ vyāghranakhakeṣu

Compound vyāghranakhaka -

Adverb -vyāghranakhakam -vyāghranakhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria