Declension table of vyāghranakha

Deva

NeuterSingularDualPlural
Nominativevyāghranakham vyāghranakhe vyāghranakhāni
Vocativevyāghranakha vyāghranakhe vyāghranakhāni
Accusativevyāghranakham vyāghranakhe vyāghranakhāni
Instrumentalvyāghranakhena vyāghranakhābhyām vyāghranakhaiḥ
Dativevyāghranakhāya vyāghranakhābhyām vyāghranakhebhyaḥ
Ablativevyāghranakhāt vyāghranakhābhyām vyāghranakhebhyaḥ
Genitivevyāghranakhasya vyāghranakhayoḥ vyāghranakhānām
Locativevyāghranakhe vyāghranakhayoḥ vyāghranakheṣu

Compound vyāghranakha -

Adverb -vyāghranakham -vyāghranakhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria