Declension table of vyāghramukha

Deva

MasculineSingularDualPlural
Nominativevyāghramukhaḥ vyāghramukhau vyāghramukhāḥ
Vocativevyāghramukha vyāghramukhau vyāghramukhāḥ
Accusativevyāghramukham vyāghramukhau vyāghramukhān
Instrumentalvyāghramukheṇa vyāghramukhābhyām vyāghramukhaiḥ vyāghramukhebhiḥ
Dativevyāghramukhāya vyāghramukhābhyām vyāghramukhebhyaḥ
Ablativevyāghramukhāt vyāghramukhābhyām vyāghramukhebhyaḥ
Genitivevyāghramukhasya vyāghramukhayoḥ vyāghramukhāṇām
Locativevyāghramukhe vyāghramukhayoḥ vyāghramukheṣu

Compound vyāghramukha -

Adverb -vyāghramukham -vyāghramukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria