Declension table of ?vyāghracarman

Deva

NeuterSingularDualPlural
Nominativevyāghracarma vyāghracarmaṇī vyāghracarmāṇi
Vocativevyāghracarman vyāghracarma vyāghracarmaṇī vyāghracarmāṇi
Accusativevyāghracarma vyāghracarmaṇī vyāghracarmāṇi
Instrumentalvyāghracarmaṇā vyāghracarmabhyām vyāghracarmabhiḥ
Dativevyāghracarmaṇe vyāghracarmabhyām vyāghracarmabhyaḥ
Ablativevyāghracarmaṇaḥ vyāghracarmabhyām vyāghracarmabhyaḥ
Genitivevyāghracarmaṇaḥ vyāghracarmaṇoḥ vyāghracarmaṇām
Locativevyāghracarmaṇi vyāghracarmaṇoḥ vyāghracarmasu

Compound vyāghracarma -

Adverb -vyāghracarma -vyāghracarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria