Declension table of ?vyāghracarmamayā

Deva

FeminineSingularDualPlural
Nominativevyāghracarmamayā vyāghracarmamaye vyāghracarmamayāḥ
Vocativevyāghracarmamaye vyāghracarmamaye vyāghracarmamayāḥ
Accusativevyāghracarmamayām vyāghracarmamaye vyāghracarmamayāḥ
Instrumentalvyāghracarmamayayā vyāghracarmamayābhyām vyāghracarmamayābhiḥ
Dativevyāghracarmamayāyai vyāghracarmamayābhyām vyāghracarmamayābhyaḥ
Ablativevyāghracarmamayāyāḥ vyāghracarmamayābhyām vyāghracarmamayābhyaḥ
Genitivevyāghracarmamayāyāḥ vyāghracarmamayayoḥ vyāghracarmamayāṇām
Locativevyāghracarmamayāyām vyāghracarmamayayoḥ vyāghracarmamayāsu

Adverb -vyāghracarmamayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria