Declension table of ?vyāghrabhūti

Deva

MasculineSingularDualPlural
Nominativevyāghrabhūtiḥ vyāghrabhūtī vyāghrabhūtayaḥ
Vocativevyāghrabhūte vyāghrabhūtī vyāghrabhūtayaḥ
Accusativevyāghrabhūtim vyāghrabhūtī vyāghrabhūtīn
Instrumentalvyāghrabhūtinā vyāghrabhūtibhyām vyāghrabhūtibhiḥ
Dativevyāghrabhūtaye vyāghrabhūtibhyām vyāghrabhūtibhyaḥ
Ablativevyāghrabhūteḥ vyāghrabhūtibhyām vyāghrabhūtibhyaḥ
Genitivevyāghrabhūteḥ vyāghrabhūtyoḥ vyāghrabhūtīnām
Locativevyāghrabhūtau vyāghrabhūtyoḥ vyāghrabhūtiṣu

Compound vyāghrabhūti -

Adverb -vyāghrabhūti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria