Declension table of ?vyāghrāsya

Deva

MasculineSingularDualPlural
Nominativevyāghrāsyaḥ vyāghrāsyau vyāghrāsyāḥ
Vocativevyāghrāsya vyāghrāsyau vyāghrāsyāḥ
Accusativevyāghrāsyam vyāghrāsyau vyāghrāsyān
Instrumentalvyāghrāsyena vyāghrāsyābhyām vyāghrāsyaiḥ vyāghrāsyebhiḥ
Dativevyāghrāsyāya vyāghrāsyābhyām vyāghrāsyebhyaḥ
Ablativevyāghrāsyāt vyāghrāsyābhyām vyāghrāsyebhyaḥ
Genitivevyāghrāsyasya vyāghrāsyayoḥ vyāghrāsyānām
Locativevyāghrāsye vyāghrāsyayoḥ vyāghrāsyeṣu

Compound vyāghrāsya -

Adverb -vyāghrāsyam -vyāghrāsyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria