Declension table of ?vyāghrākṣā

Deva

FeminineSingularDualPlural
Nominativevyāghrākṣā vyāghrākṣe vyāghrākṣāḥ
Vocativevyāghrākṣe vyāghrākṣe vyāghrākṣāḥ
Accusativevyāghrākṣām vyāghrākṣe vyāghrākṣāḥ
Instrumentalvyāghrākṣayā vyāghrākṣābhyām vyāghrākṣābhiḥ
Dativevyāghrākṣāyai vyāghrākṣābhyām vyāghrākṣābhyaḥ
Ablativevyāghrākṣāyāḥ vyāghrākṣābhyām vyāghrākṣābhyaḥ
Genitivevyāghrākṣāyāḥ vyāghrākṣayoḥ vyāghrākṣāṇām
Locativevyāghrākṣāyām vyāghrākṣayoḥ vyāghrākṣāsu

Adverb -vyāghrākṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria