Declension table of ?vyāghrājina

Deva

MasculineSingularDualPlural
Nominativevyāghrājinaḥ vyāghrājinau vyāghrājināḥ
Vocativevyāghrājina vyāghrājinau vyāghrājināḥ
Accusativevyāghrājinam vyāghrājinau vyāghrājinān
Instrumentalvyāghrājinena vyāghrājinābhyām vyāghrājinaiḥ vyāghrājinebhiḥ
Dativevyāghrājināya vyāghrājinābhyām vyāghrājinebhyaḥ
Ablativevyāghrājināt vyāghrājinābhyām vyāghrājinebhyaḥ
Genitivevyāghrājinasya vyāghrājinayoḥ vyāghrājinānām
Locativevyāghrājine vyāghrājinayoḥ vyāghrājineṣu

Compound vyāghrājina -

Adverb -vyāghrājinam -vyāghrājināt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria