Declension table of ?vyāghātin

Deva

MasculineSingularDualPlural
Nominativevyāghātī vyāghātinau vyāghātinaḥ
Vocativevyāghātin vyāghātinau vyāghātinaḥ
Accusativevyāghātinam vyāghātinau vyāghātinaḥ
Instrumentalvyāghātinā vyāghātibhyām vyāghātibhiḥ
Dativevyāghātine vyāghātibhyām vyāghātibhyaḥ
Ablativevyāghātinaḥ vyāghātibhyām vyāghātibhyaḥ
Genitivevyāghātinaḥ vyāghātinoḥ vyāghātinām
Locativevyāghātini vyāghātinoḥ vyāghātiṣu

Compound vyāghāti -

Adverb -vyāghāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria