Declension table of ?vyāghātima

Deva

MasculineSingularDualPlural
Nominativevyāghātimaḥ vyāghātimau vyāghātimāḥ
Vocativevyāghātima vyāghātimau vyāghātimāḥ
Accusativevyāghātimam vyāghātimau vyāghātimān
Instrumentalvyāghātimena vyāghātimābhyām vyāghātimaiḥ vyāghātimebhiḥ
Dativevyāghātimāya vyāghātimābhyām vyāghātimebhyaḥ
Ablativevyāghātimāt vyāghātimābhyām vyāghātimebhyaḥ
Genitivevyāghātimasya vyāghātimayoḥ vyāghātimānām
Locativevyāghātime vyāghātimayoḥ vyāghātimeṣu

Compound vyāghātima -

Adverb -vyāghātimam -vyāghātimāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria