Declension table of ?vyāghātakā

Deva

FeminineSingularDualPlural
Nominativevyāghātakā vyāghātake vyāghātakāḥ
Vocativevyāghātake vyāghātake vyāghātakāḥ
Accusativevyāghātakām vyāghātake vyāghātakāḥ
Instrumentalvyāghātakayā vyāghātakābhyām vyāghātakābhiḥ
Dativevyāghātakāyai vyāghātakābhyām vyāghātakābhyaḥ
Ablativevyāghātakāyāḥ vyāghātakābhyām vyāghātakābhyaḥ
Genitivevyāghātakāyāḥ vyāghātakayoḥ vyāghātakānām
Locativevyāghātakāyām vyāghātakayoḥ vyāghātakāsu

Adverb -vyāghātakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria