Declension table of vyāghātaka

Deva

NeuterSingularDualPlural
Nominativevyāghātakam vyāghātake vyāghātakāni
Vocativevyāghātaka vyāghātake vyāghātakāni
Accusativevyāghātakam vyāghātake vyāghātakāni
Instrumentalvyāghātakena vyāghātakābhyām vyāghātakaiḥ
Dativevyāghātakāya vyāghātakābhyām vyāghātakebhyaḥ
Ablativevyāghātakāt vyāghātakābhyām vyāghātakebhyaḥ
Genitivevyāghātakasya vyāghātakayoḥ vyāghātakānām
Locativevyāghātake vyāghātakayoḥ vyāghātakeṣu

Compound vyāghātaka -

Adverb -vyāghātakam -vyāghātakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria