Declension table of vyāghātaka

Deva

MasculineSingularDualPlural
Nominativevyāghātakaḥ vyāghātakau vyāghātakāḥ
Vocativevyāghātaka vyāghātakau vyāghātakāḥ
Accusativevyāghātakam vyāghātakau vyāghātakān
Instrumentalvyāghātakena vyāghātakābhyām vyāghātakaiḥ vyāghātakebhiḥ
Dativevyāghātakāya vyāghātakābhyām vyāghātakebhyaḥ
Ablativevyāghātakāt vyāghātakābhyām vyāghātakebhyaḥ
Genitivevyāghātakasya vyāghātakayoḥ vyāghātakānām
Locativevyāghātake vyāghātakayoḥ vyāghātakeṣu

Compound vyāghātaka -

Adverb -vyāghātakam -vyāghātakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria