Declension table of vyāghāta

Deva

MasculineSingularDualPlural
Nominativevyāghātaḥ vyāghātau vyāghātāḥ
Vocativevyāghāta vyāghātau vyāghātāḥ
Accusativevyāghātam vyāghātau vyāghātān
Instrumentalvyāghātena vyāghātābhyām vyāghātaiḥ vyāghātebhiḥ
Dativevyāghātāya vyāghātābhyām vyāghātebhyaḥ
Ablativevyāghātāt vyāghātābhyām vyāghātebhyaḥ
Genitivevyāghātasya vyāghātayoḥ vyāghātānām
Locativevyāghāte vyāghātayoḥ vyāghāteṣu

Compound vyāghāta -

Adverb -vyāghātam -vyāghātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria