Declension table of ?vyāghaṭṭitā

Deva

FeminineSingularDualPlural
Nominativevyāghaṭṭitā vyāghaṭṭite vyāghaṭṭitāḥ
Vocativevyāghaṭṭite vyāghaṭṭite vyāghaṭṭitāḥ
Accusativevyāghaṭṭitām vyāghaṭṭite vyāghaṭṭitāḥ
Instrumentalvyāghaṭṭitayā vyāghaṭṭitābhyām vyāghaṭṭitābhiḥ
Dativevyāghaṭṭitāyai vyāghaṭṭitābhyām vyāghaṭṭitābhyaḥ
Ablativevyāghaṭṭitāyāḥ vyāghaṭṭitābhyām vyāghaṭṭitābhyaḥ
Genitivevyāghaṭṭitāyāḥ vyāghaṭṭitayoḥ vyāghaṭṭitānām
Locativevyāghaṭṭitāyām vyāghaṭṭitayoḥ vyāghaṭṭitāsu

Adverb -vyāghaṭṭitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria