Declension table of ?vyādiśa

Deva

MasculineSingularDualPlural
Nominativevyādiśaḥ vyādiśau vyādiśāḥ
Vocativevyādiśa vyādiśau vyādiśāḥ
Accusativevyādiśam vyādiśau vyādiśān
Instrumentalvyādiśena vyādiśābhyām vyādiśaiḥ vyādiśebhiḥ
Dativevyādiśāya vyādiśābhyām vyādiśebhyaḥ
Ablativevyādiśāt vyādiśābhyām vyādiśebhyaḥ
Genitivevyādiśasya vyādiśayoḥ vyādiśānām
Locativevyādiśe vyādiśayoḥ vyādiśeṣu

Compound vyādiśa -

Adverb -vyādiśam -vyādiśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria