Declension table of ?vyādiṣṭa

Deva

NeuterSingularDualPlural
Nominativevyādiṣṭam vyādiṣṭe vyādiṣṭāni
Vocativevyādiṣṭa vyādiṣṭe vyādiṣṭāni
Accusativevyādiṣṭam vyādiṣṭe vyādiṣṭāni
Instrumentalvyādiṣṭena vyādiṣṭābhyām vyādiṣṭaiḥ
Dativevyādiṣṭāya vyādiṣṭābhyām vyādiṣṭebhyaḥ
Ablativevyādiṣṭāt vyādiṣṭābhyām vyādiṣṭebhyaḥ
Genitivevyādiṣṭasya vyādiṣṭayoḥ vyādiṣṭānām
Locativevyādiṣṭe vyādiṣṭayoḥ vyādiṣṭeṣu

Compound vyādiṣṭa -

Adverb -vyādiṣṭam -vyādiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria