Declension table of ?vyādiṣṭa

Deva

MasculineSingularDualPlural
Nominativevyādiṣṭaḥ vyādiṣṭau vyādiṣṭāḥ
Vocativevyādiṣṭa vyādiṣṭau vyādiṣṭāḥ
Accusativevyādiṣṭam vyādiṣṭau vyādiṣṭān
Instrumentalvyādiṣṭena vyādiṣṭābhyām vyādiṣṭaiḥ vyādiṣṭebhiḥ
Dativevyādiṣṭāya vyādiṣṭābhyām vyādiṣṭebhyaḥ
Ablativevyādiṣṭāt vyādiṣṭābhyām vyādiṣṭebhyaḥ
Genitivevyādiṣṭasya vyādiṣṭayoḥ vyādiṣṭānām
Locativevyādiṣṭe vyādiṣṭayoḥ vyādiṣṭeṣu

Compound vyādiṣṭa -

Adverb -vyādiṣṭam -vyādiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria