Declension table of ?vyādhyupaśama

Deva

MasculineSingularDualPlural
Nominativevyādhyupaśamaḥ vyādhyupaśamau vyādhyupaśamāḥ
Vocativevyādhyupaśama vyādhyupaśamau vyādhyupaśamāḥ
Accusativevyādhyupaśamam vyādhyupaśamau vyādhyupaśamān
Instrumentalvyādhyupaśamena vyādhyupaśamābhyām vyādhyupaśamaiḥ vyādhyupaśamebhiḥ
Dativevyādhyupaśamāya vyādhyupaśamābhyām vyādhyupaśamebhyaḥ
Ablativevyādhyupaśamāt vyādhyupaśamābhyām vyādhyupaśamebhyaḥ
Genitivevyādhyupaśamasya vyādhyupaśamayoḥ vyādhyupaśamānām
Locativevyādhyupaśame vyādhyupaśamayoḥ vyādhyupaśameṣu

Compound vyādhyupaśama -

Adverb -vyādhyupaśamam -vyādhyupaśamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria