Declension table of ?vyādhyārta

Deva

MasculineSingularDualPlural
Nominativevyādhyārtaḥ vyādhyārtau vyādhyārtāḥ
Vocativevyādhyārta vyādhyārtau vyādhyārtāḥ
Accusativevyādhyārtam vyādhyārtau vyādhyārtān
Instrumentalvyādhyārtena vyādhyārtābhyām vyādhyārtaiḥ vyādhyārtebhiḥ
Dativevyādhyārtāya vyādhyārtābhyām vyādhyārtebhyaḥ
Ablativevyādhyārtāt vyādhyārtābhyām vyādhyārtebhyaḥ
Genitivevyādhyārtasya vyādhyārtayoḥ vyādhyārtānām
Locativevyādhyārte vyādhyārtayoḥ vyādhyārteṣu

Compound vyādhyārta -

Adverb -vyādhyārtam -vyādhyārtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria