Declension table of ?vyādhya

Deva

NeuterSingularDualPlural
Nominativevyādhyam vyādhye vyādhyāni
Vocativevyādhya vyādhye vyādhyāni
Accusativevyādhyam vyādhye vyādhyāni
Instrumentalvyādhyena vyādhyābhyām vyādhyaiḥ
Dativevyādhyāya vyādhyābhyām vyādhyebhyaḥ
Ablativevyādhyāt vyādhyābhyām vyādhyebhyaḥ
Genitivevyādhyasya vyādhyayoḥ vyādhyānām
Locativevyādhye vyādhyayoḥ vyādhyeṣu

Compound vyādhya -

Adverb -vyādhyam -vyādhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria