Declension table of ?vyādhūta

Deva

NeuterSingularDualPlural
Nominativevyādhūtam vyādhūte vyādhūtāni
Vocativevyādhūta vyādhūte vyādhūtāni
Accusativevyādhūtam vyādhūte vyādhūtāni
Instrumentalvyādhūtena vyādhūtābhyām vyādhūtaiḥ
Dativevyādhūtāya vyādhūtābhyām vyādhūtebhyaḥ
Ablativevyādhūtāt vyādhūtābhyām vyādhūtebhyaḥ
Genitivevyādhūtasya vyādhūtayoḥ vyādhūtānām
Locativevyādhūte vyādhūtayoḥ vyādhūteṣu

Compound vyādhūta -

Adverb -vyādhūtam -vyādhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria