Declension table of ?vyādhuta

Deva

NeuterSingularDualPlural
Nominativevyādhutam vyādhute vyādhutāni
Vocativevyādhuta vyādhute vyādhutāni
Accusativevyādhutam vyādhute vyādhutāni
Instrumentalvyādhutena vyādhutābhyām vyādhutaiḥ
Dativevyādhutāya vyādhutābhyām vyādhutebhyaḥ
Ablativevyādhutāt vyādhutābhyām vyādhutebhyaḥ
Genitivevyādhutasya vyādhutayoḥ vyādhutānām
Locativevyādhute vyādhutayoḥ vyādhuteṣu

Compound vyādhuta -

Adverb -vyādhutam -vyādhutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria